उक्थं प्राणो वा उक्थं प्राणो हीदं ..

बृहदारण्यकोपनिषद्भाष्यम्

पञ्चदशं ब्राह्मणम्

उक्थं प्राणो वा उक्थं प्राणो हीदं सर्वमुत्थापयत्युद्धास्मा उक्थविद्वीरस्तिष्ठत्युक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥