यजुः प्राणो वै यजुः प्राणे हीमानि सर्वाणि ..

बृहदारण्यकोपनिषद्भाष्यम्

षोडशं ब्राह्मणम्

यजुः प्राणो वै यजुः प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय यजुषः सायुज्यं सलोकतां जयति य एवं वेद ॥